कृदन्तरूपाणि - अनु + शीक् - शीकँ आमर्षणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशीकनम्
अनीयर्
अनुशीकनीयः - अनुशीकनीया
ण्वुल्
अनुशीककः - अनुशीकिका
तुमुँन्
अनुशीकयितुम् / अनुशीकितुम्
तव्य
अनुशीकयितव्यः / अनुशीकितव्यः - अनुशीकयितव्या / अनुशीकितव्या
तृच्
अनुशीकयिता / अनुशीकिता - अनुशीकयित्री / अनुशीकित्री
ल्यप्
अनुशीक्य
क्तवतुँ
अनुशीकितवान् - अनुशीकितवती
क्त
अनुशीकितः - अनुशीकिता
शतृँ
अनुशीकयन् / अनुशीकन् - अनुशीकयन्ती / अनुशीकन्ती
शानच्
अनुशीकयमानः / अनुशीकमानः - अनुशीकयमाना / अनुशीकमाना
यत्
अनुशीक्यः - अनुशीक्या
ण्यत्
अनुशीक्यः - अनुशीक्या
अच्
अनुशीकः - अनुशीका
घञ्
अनुशीकः
अनुशीकः - अनुशीका
अनुशीका
युच्
अनुशीकना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः