कृदन्तरूपाणि - प्रति + मस्क् + णिच्+सन् - मस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमिमस्कयिषणम्
अनीयर्
प्रतिमिमस्कयिषणीयः - प्रतिमिमस्कयिषणीया
ण्वुल्
प्रतिमिमस्कयिषकः - प्रतिमिमस्कयिषिका
तुमुँन्
प्रतिमिमस्कयिषितुम्
तव्य
प्रतिमिमस्कयिषितव्यः - प्रतिमिमस्कयिषितव्या
तृच्
प्रतिमिमस्कयिषिता - प्रतिमिमस्कयिषित्री
ल्यप्
प्रतिमिमस्कयिष्य
क्तवतुँ
प्रतिमिमस्कयिषितवान् - प्रतिमिमस्कयिषितवती
क्त
प्रतिमिमस्कयिषितः - प्रतिमिमस्कयिषिता
शतृँ
प्रतिमिमस्कयिषन् - प्रतिमिमस्कयिषन्ती
शानच्
प्रतिमिमस्कयिषमाणः - प्रतिमिमस्कयिषमाणा
यत्
प्रतिमिमस्कयिष्यः - प्रतिमिमस्कयिष्या
अच्
प्रतिमिमस्कयिषः - प्रतिमिमस्कयिषा
घञ्
प्रतिमिमस्कयिषः
प्रतिमिमस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः