कृदन्तरूपाणि - प्रति + छष् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिच्छषणम्
अनीयर्
प्रतिच्छषणीयः - प्रतिच्छषणीया
ण्वुल्
प्रतिच्छाषकः - प्रतिच्छाषिका
तुमुँन्
प्रतिच्छषितुम्
तव्य
प्रतिच्छषितव्यः - प्रतिच्छषितव्या
तृच्
प्रतिच्छषिता - प्रतिच्छषित्री
ल्यप्
प्रतिच्छष्य
क्तवतुँ
प्रतिच्छषितवान् - प्रतिच्छषितवती
क्त
प्रतिच्छषितः - प्रतिच्छषिता
शतृँ
प्रतिच्छषन् - प्रतिच्छषन्ती
शानच्
प्रतिच्छषमाणः - प्रतिच्छषमाणा
ण्यत्
प्रतिच्छाष्यः - प्रतिच्छाष्या
अच्
प्रतिच्छषः - प्रतिच्छषा
घञ्
प्रतिच्छाषः
क्तिन्
प्रतिच्छष्टिः


सनादि प्रत्ययाः

उपसर्गाः