कृदन्तरूपाणि - परा + छष् - छषँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराच्छषणम् / पराछषणम्
अनीयर्
पराच्छषणीयः / पराछषणीयः - पराच्छषणीया / पराछषणीया
ण्वुल्
पराच्छाषकः - पराच्छाषिका
तुमुँन्
पराच्छषितुम् / पराछषितुम्
तव्य
पराच्छषितव्यः / पराछषितव्यः - पराच्छषितव्या / पराछषितव्या
तृच्
पराच्छषिता / पराछषिता - पराच्छषित्री / पराछषित्री
ल्यप्
पराच्छष्य / पराछष्य
क्तवतुँ
पराच्छषितवान् / पराछषितवान् - पराच्छषितवती / पराछषितवती
क्त
पराच्छषितः / पराछषितः - पराच्छषिता / पराछषिता
शतृँ
पराच्छषन् / पराछषन् - पराच्छषन्ती / पराछषन्ती
शानच्
पराच्छषमाणः / पराछषमाणः - पराच्छषमाणा / पराछषमाणा
ण्यत्
पराच्छाष्यः - पराच्छाष्या
अच्
पराच्छषः / पराछषः - पराच्छषा - पराछषा
घञ्
पराच्छाषः
क्तिन्
पराच्छष्टिः / पराछष्टिः


सनादि प्रत्ययाः

उपसर्गाः