कृदन्तरूपाणि - प्रति + इष् + णिच्+सन् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्येषिषयिषणम्
अनीयर्
प्रत्येषिषयिषणीयः - प्रत्येषिषयिषणीया
ण्वुल्
प्रत्येषिषयिषकः - प्रत्येषिषयिषिका
तुमुँन्
प्रत्येषिषयिषितुम्
तव्य
प्रत्येषिषयिषितव्यः - प्रत्येषिषयिषितव्या
तृच्
प्रत्येषिषयिषिता - प्रत्येषिषयिषित्री
ल्यप्
प्रत्येषिषयिष्य
क्तवतुँ
प्रत्येषिषयिषितवान् - प्रत्येषिषयिषितवती
क्त
प्रत्येषिषयिषितः - प्रत्येषिषयिषिता
शतृँ
प्रत्येषिषयिषन् - प्रत्येषिषयिषन्ती
शानच्
प्रत्येषिषयिषमाणः - प्रत्येषिषयिषमाणा
यत्
प्रत्येषिषयिष्यः - प्रत्येषिषयिष्या
अच्
प्रत्येषिषयिषः - प्रत्येषिषयिषा
घञ्
प्रत्येषिषयिषः
प्रत्येषिषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः