कृदन्तरूपाणि - नि + इष् + णिच्+सन् - इषँ इच्छायाम् - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्येषिषयिषणम्
अनीयर्
न्येषिषयिषणीयः - न्येषिषयिषणीया
ण्वुल्
न्येषिषयिषकः - न्येषिषयिषिका
तुमुँन्
न्येषिषयिषितुम्
तव्य
न्येषिषयिषितव्यः - न्येषिषयिषितव्या
तृच्
न्येषिषयिषिता - न्येषिषयिषित्री
ल्यप्
न्येषिषयिष्य
क्तवतुँ
न्येषिषयिषितवान् - न्येषिषयिषितवती
क्त
न्येषिषयिषितः - न्येषिषयिषिता
शतृँ
न्येषिषयिषन् - न्येषिषयिषन्ती
शानच्
न्येषिषयिषमाणः - न्येषिषयिषमाणा
यत्
न्येषिषयिष्यः - न्येषिषयिष्या
अच्
न्येषिषयिषः - न्येषिषयिषा
घञ्
न्येषिषयिषः
न्येषिषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः