कृदन्तरूपाणि - प्रति + अन्त् + णिच्+सन् - अतिँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यन्तितयिषणम्
अनीयर्
प्रत्यन्तितयिषणीयः - प्रत्यन्तितयिषणीया
ण्वुल्
प्रत्यन्तितयिषकः - प्रत्यन्तितयिषिका
तुमुँन्
प्रत्यन्तितयिषितुम्
तव्य
प्रत्यन्तितयिषितव्यः - प्रत्यन्तितयिषितव्या
तृच्
प्रत्यन्तितयिषिता - प्रत्यन्तितयिषित्री
ल्यप्
प्रत्यन्तितयिष्य
क्तवतुँ
प्रत्यन्तितयिषितवान् - प्रत्यन्तितयिषितवती
क्त
प्रत्यन्तितयिषितः - प्रत्यन्तितयिषिता
शतृँ
प्रत्यन्तितयिषन् - प्रत्यन्तितयिषन्ती
शानच्
प्रत्यन्तितयिषमाणः - प्रत्यन्तितयिषमाणा
यत्
प्रत्यन्तितयिष्यः - प्रत्यन्तितयिष्या
अच्
प्रत्यन्तितयिषः - प्रत्यन्तितयिषा
घञ्
प्रत्यन्तितयिषः
प्रत्यन्तितयिषा


सनादि प्रत्ययाः

उपसर्गाः