कृदन्तरूपाणि - निस् + अन्त् + णिच्+सन् - अतिँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरन्तितयिषणम्
अनीयर्
निरन्तितयिषणीयः - निरन्तितयिषणीया
ण्वुल्
निरन्तितयिषकः - निरन्तितयिषिका
तुमुँन्
निरन्तितयिषितुम्
तव्य
निरन्तितयिषितव्यः - निरन्तितयिषितव्या
तृच्
निरन्तितयिषिता - निरन्तितयिषित्री
ल्यप्
निरन्तितयिष्य
क्तवतुँ
निरन्तितयिषितवान् - निरन्तितयिषितवती
क्त
निरन्तितयिषितः - निरन्तितयिषिता
शतृँ
निरन्तितयिषन् - निरन्तितयिषन्ती
शानच्
निरन्तितयिषमाणः - निरन्तितयिषमाणा
यत्
निरन्तितयिष्यः - निरन्तितयिष्या
अच्
निरन्तितयिषः - निरन्तितयिषा
घञ्
निरन्तितयिषः
निरन्तितयिषा


सनादि प्रत्ययाः

उपसर्गाः