कृदन्तरूपाणि - पिण्ड् - पिडिँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिण्डनम्
अनीयर्
पिण्डनीयः - पिण्डनीया
ण्वुल्
पिण्डकः - पिण्डिका
तुमुँन्
पिण्डितुम्
तव्य
पिण्डितव्यः - पिण्डितव्या
तृच्
पिण्डिता - पिण्डित्री
क्त्वा
पिण्डित्वा
क्तवतुँ
पिण्डितवान् - पिण्डितवती
क्त
पिण्डितः - पिण्डिता
शानच्
पिण्डमानः - पिण्डमाना
ण्यत्
पिण्ड्यः - पिण्ड्या
घञ्
पिण्डः
पिण्डः - पिण्डा
पिण्डा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः