कृदन्तरूपाणि - पिण्ड् - पिडिँ सङ्घाते - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिण्डनम्
अनीयर्
पिण्डनीयः - पिण्डनीया
ण्वुल्
पिण्डकः - पिण्डिका
तुमुँन्
पिण्डयितुम् / पिण्डितुम्
तव्य
पिण्डयितव्यः / पिण्डितव्यः - पिण्डयितव्या / पिण्डितव्या
तृच्
पिण्डयिता / पिण्डिता - पिण्डयित्री / पिण्डित्री
क्त्वा
पिण्डयित्वा / पिण्डित्वा
क्तवतुँ
पिण्डितवान् - पिण्डितवती
क्त
पिण्डितः - पिण्डिता
शतृँ
पिण्डयन् / पिण्डन् - पिण्डयन्ती / पिण्डन्ती
शानच्
पिण्डयमानः / पिण्डमानः - पिण्डयमाना / पिण्डमाना
यत्
पिण्ड्यः - पिण्ड्या
ण्यत्
पिण्ड्यः - पिण्ड्या
अच्
पिण्डः - पिण्डा
घञ्
पिण्डः
पिण्डः - पिण्डा
पिण्डा
युच्
पिण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः