कृदन्तरूपाणि - परि + गॄ + तव्य - गॄ निगरणे - तुदादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परिगलीतव्य (पुं)
परिगलीतव्यः
परिगरीतव्य (पुं)
परिगरीतव्यः
परिगलितव्य (पुं)
परिगलितव्यः
परिगरितव्य (पुं)
परिगरितव्यः
परिगलीतव्या (स्त्री)
परिगलीतव्या
परिगरीतव्या (स्त्री)
परिगरीतव्या
परिगलितव्या (स्त्री)
परिगलितव्या
परिगरितव्या (स्त्री)
परिगरितव्या
परिगलीतव्य (नपुं)
परिगलीतव्यम्
परिगरीतव्य (नपुं)
परिगरीतव्यम्
परिगलितव्य (नपुं)
परिगलितव्यम्
परिगरितव्य (नपुं)
परिगरितव्यम्