संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'परिगीर्णिः' इति रूपं 'परि + गॄ - गॄ निगरणे तुदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?