कृदन्तरूपाणि - परि + क्रन्द् + यङ् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाक्रन्दनम्
अनीयर्
परिचाक्रन्दनीयः - परिचाक्रन्दनीया
ण्वुल्
परिचाक्रन्दकः - परिचाक्रन्दिका
तुमुँन्
परिचाक्रन्दितुम्
तव्य
परिचाक्रन्दितव्यः - परिचाक्रन्दितव्या
तृच्
परिचाक्रन्दिता - परिचाक्रन्दित्री
ल्यप्
परिचाक्रन्द्य
क्तवतुँ
परिचाक्रन्दितवान् - परिचाक्रन्दितवती
क्त
परिचाक्रन्दितः - परिचाक्रन्दिता
शानच्
परिचाक्रन्द्यमानः - परिचाक्रन्द्यमाना
यत्
परिचाक्रन्द्यः - परिचाक्रन्द्या
घञ्
परिचाक्रन्दः
परिचाक्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः