कृदन्तरूपाणि - नि + क्रन्द् + यङ् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचाक्रन्दनम्
अनीयर्
निचाक्रन्दनीयः - निचाक्रन्दनीया
ण्वुल्
निचाक्रन्दकः - निचाक्रन्दिका
तुमुँन्
निचाक्रन्दितुम्
तव्य
निचाक्रन्दितव्यः - निचाक्रन्दितव्या
तृच्
निचाक्रन्दिता - निचाक्रन्दित्री
ल्यप्
निचाक्रन्द्य
क्तवतुँ
निचाक्रन्दितवान् - निचाक्रन्दितवती
क्त
निचाक्रन्दितः - निचाक्रन्दिता
शानच्
निचाक्रन्द्यमानः - निचाक्रन्द्यमाना
यत्
निचाक्रन्द्यः - निचाक्रन्द्या
घञ्
निचाक्रन्दः
निचाक्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः