कृदन्तरूपाणि - परि + आङ् + भू - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याभावनम् / पर्याभवनम्
अनीयर्
पर्याभावनीयः / पर्याभवनीयः - पर्याभावनीया / पर्याभवनीया
ण्वुल्
पर्याभावकः - पर्याभाविका
तुमुँन्
पर्याभावयितुम् / पर्याभवितुम्
तव्य
पर्याभावयितव्यः / पर्याभवितव्यः - पर्याभावयितव्या / पर्याभवितव्या
तृच्
पर्याभावयिता / पर्याभविता - पर्याभावयित्री / पर्याभवित्री
ल्यप्
पर्याभाव्य / पर्याभूय
क्तवतुँ
पर्याभावितवान् / पर्याभूतवान् - पर्याभावितवती / पर्याभूतवती
क्त
पर्याभावितः / पर्याभूतः - पर्याभाविता / पर्याभूता
शानच्
पर्याभावयमानः / पर्याभवमानः - पर्याभावयमाना / पर्याभवमाना
यत्
पर्याभाव्यः / पर्याभव्यः - पर्याभाव्या / पर्याभव्या
ण्यत्
पर्याभाव्यः - पर्याभाव्या
अच्
पर्याभावः / पर्याभवः - पर्याभावा - पर्याभवा
अप्
पर्याभवः
क्तिन्
पर्याभूतिः
युच्
पर्याभावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः