कृदन्तरूपाणि - भू - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भावनम् / भवनम्
अनीयर्
भावनीयः / भवनीयः - भावनीया / भवनीया
ण्वुल्
भावकः - भाविका
तुमुँन्
भावयितुम् / भवितुम्
तव्य
भावयितव्यः / भवितव्यः - भावयितव्या / भवितव्या
तृच्
भावयिता / भविता - भावयित्री / भवित्री
क्त्वा
भावयित्वा / भूत्वा
क्तवतुँ
भावितवान् / भूतवान् - भावितवती / भूतवती
क्त
भावितः / भूतः - भाविता / भूता
शानच्
भावयमानः / भवमानः - भावयमाना / भवमाना
यत्
भाव्यः / भव्यः - भाव्या / भव्या
ण्यत्
भाव्यः - भाव्या
अच्
भावः / भवः - भावा / भवा
अप्
भवः
क्तिन्
भूतिः
युच्
भावना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः