कृदन्तरूपाणि - परि + अन्द् + सन् + णिच् - अदिँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यन्दिदिषणम्
अनीयर्
पर्यन्दिदिषणीयः - पर्यन्दिदिषणीया
ण्वुल्
पर्यन्दिदिषकः - पर्यन्दिदिषिका
तुमुँन्
पर्यन्दिदिषयितुम्
तव्य
पर्यन्दिदिषयितव्यः - पर्यन्दिदिषयितव्या
तृच्
पर्यन्दिदिषयिता - पर्यन्दिदिषयित्री
ल्यप्
पर्यन्दिदिषय्य
क्तवतुँ
पर्यन्दिदिषितवान् - पर्यन्दिदिषितवती
क्त
पर्यन्दिदिषितः - पर्यन्दिदिषिता
शतृँ
पर्यन्दिदिषयन् - पर्यन्दिदिषयन्ती
शानच्
पर्यन्दिदिषयमाणः - पर्यन्दिदिषयमाणा
यत्
पर्यन्दिदिष्यः - पर्यन्दिदिष्या
अच्
पर्यन्दिदिषः - पर्यन्दिदिषा
पर्यन्दिदिषा


सनादि प्रत्ययाः

उपसर्गाः