कृदन्तरूपाणि - परि + अन्द् + णिच् + सन् - अदिँ बन्धने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यन्दिदयिषणम्
अनीयर्
पर्यन्दिदयिषणीयः - पर्यन्दिदयिषणीया
ण्वुल्
पर्यन्दिदयिषकः - पर्यन्दिदयिषिका
तुमुँन्
पर्यन्दिदयिषितुम्
तव्य
पर्यन्दिदयिषितव्यः - पर्यन्दिदयिषितव्या
तृच्
पर्यन्दिदयिषिता - पर्यन्दिदयिषित्री
ल्यप्
पर्यन्दिदयिष्य
क्तवतुँ
पर्यन्दिदयिषितवान् - पर्यन्दिदयिषितवती
क्त
पर्यन्दिदयिषितः - पर्यन्दिदयिषिता
शतृँ
पर्यन्दिदयिषन् - पर्यन्दिदयिषन्ती
शानच्
पर्यन्दिदयिषमाणः - पर्यन्दिदयिषमाणा
यत्
पर्यन्दिदयिष्यः - पर्यन्दिदयिष्या
अच्
पर्यन्दिदयिषः - पर्यन्दिदयिषा
घञ्
पर्यन्दिदयिषः
पर्यन्दिदयिषा


सनादि प्रत्ययाः

उपसर्गाः