कृदन्तरूपाणि - परा + लिह् + णिच् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालेहनम्
अनीयर्
परालेहनीयः - परालेहनीया
ण्वुल्
परालेहकः - परालेहिका
तुमुँन्
परालेहयितुम्
तव्य
परालेहयितव्यः - परालेहयितव्या
तृच्
परालेहयिता - परालेहयित्री
ल्यप्
परालेह्य
क्तवतुँ
परालेहितवान् - परालेहितवती
क्त
परालेहितः - परालेहिता
शतृँ
परालेहयन् - परालेहयन्ती
शानच्
परालेहयमानः - परालेहयमाना
यत्
परालेह्यः - परालेह्या
अच्
परालेहः - परालेहा
युच्
परालेहना


सनादि प्रत्ययाः

उपसर्गाः