कृदन्तरूपाणि - दुर् + लिह् + णिच् - लिहँ आस्वादने - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेहनम्
अनीयर्
दुर्लेहनीयः - दुर्लेहनीया
ण्वुल्
दुर्लेहकः - दुर्लेहिका
तुमुँन्
दुर्लेहयितुम्
तव्य
दुर्लेहयितव्यः - दुर्लेहयितव्या
तृच्
दुर्लेहयिता - दुर्लेहयित्री
ल्यप्
दुर्लेह्य
क्तवतुँ
दुर्लेहितवान् - दुर्लेहितवती
क्त
दुर्लेहितः - दुर्लेहिता
शतृँ
दुर्लेहयन् - दुर्लेहयन्ती
शानच्
दुर्लेहयमानः - दुर्लेहयमाना
यत्
दुर्लेह्यः - दुर्लेह्या
अच्
दुर्लेहः - दुर्लेहा
युच्
दुर्लेहना


सनादि प्रत्ययाः

उपसर्गाः