कृदन्तरूपाणि - परा + मन्थ् + तुमुँन् - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
कृदन्तम्
परामन्थितुम्  (अव्ययम्)