संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'परामन्था' इति रूपं 'परा + मन्थ् - मथिँ हिंसासङ्क्लेशनयो... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?