कृदन्तरूपाणि - परा + फक्क् + यङ् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापाफक्कणम्
अनीयर्
परापाफक्कणीयः - परापाफक्कणीया
ण्वुल्
परापाफक्ककः - परापाफक्किका
तुमुँन्
परापाफक्कितुम्
तव्य
परापाफक्कितव्यः - परापाफक्कितव्या
तृच्
परापाफक्किता - परापाफक्कित्री
ल्यप्
परापाफक्क्य
क्तवतुँ
परापाफक्कितवान् - परापाफक्कितवती
क्त
परापाफक्कितः - परापाफक्किता
शानच्
परापाफक्क्यमाणः - परापाफक्क्यमाणा
यत्
परापाफक्क्यः - परापाफक्क्या
घञ्
परापाफक्कः
परापाफक्का


सनादि प्रत्ययाः

उपसर्गाः