कृदन्तरूपाणि - अभि + फक्क् + यङ् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिपाफक्कनम्
अनीयर्
अभिपाफक्कनीयः - अभिपाफक्कनीया
ण्वुल्
अभिपाफक्ककः - अभिपाफक्किका
तुमुँन्
अभिपाफक्कितुम्
तव्य
अभिपाफक्कितव्यः - अभिपाफक्कितव्या
तृच्
अभिपाफक्किता - अभिपाफक्कित्री
ल्यप्
अभिपाफक्क्य
क्तवतुँ
अभिपाफक्कितवान् - अभिपाफक्कितवती
क्त
अभिपाफक्कितः - अभिपाफक्किता
शानच्
अभिपाफक्क्यमानः - अभिपाफक्क्यमाना
यत्
अभिपाफक्क्यः - अभिपाफक्क्या
घञ्
अभिपाफक्कः
अभिपाफक्का


सनादि प्रत्ययाः

उपसर्गाः