कृदन्तरूपाणि - परा + पर्द् + क्तवतुँ - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
परापर्दितवत् (पुं)
परापर्दितवान्
परापर्दितवती (स्त्री)
परापर्दितवती
परापर्दितवत् (नपुं)
परापर्दितवत् / परापर्दितवद्