संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + अच् (स्त्री) = परापर्दा
परा + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + तव्य (नपुं) = परापर्दितव्यम्
परा + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + अ = परापर्दितव्या
परा + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + शानच् (पुं) = परापर्दमानः
परा + पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः + क्त (पुं) = परापर्दकः