कृदन्तरूपाणि - परा + पर्द् + यङ्लुक् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापापर्दनम्
अनीयर्
परापापर्दनीयः - परापापर्दनीया
ण्वुल्
परापापर्दकः - परापापर्दिका
तुमुँन्
परापापर्दितुम्
तव्य
परापापर्दितव्यः - परापापर्दितव्या
तृच्
परापापर्दिता - परापापर्दित्री
ल्यप्
परापापर्द्य
क्तवतुँ
परापापर्दितवान् - परापापर्दितवती
क्त
परापापर्दितः - परापापर्दिता
शतृँ
परापापर्दन् - परापापर्दती
ण्यत्
परापापर्द्यः - परापापर्द्या
अच्
परापापर्दः - परापापर्दा
घञ्
परापापर्दः
परापापर्दा


सनादि प्रत्ययाः

उपसर्गाः