कृदन्तरूपाणि - परा + ऊय् - ऊयीँ तन्तुसन्ताने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परु / अणम्
अनीयर्
परौः / अणीयः - परौः / अणीया
ण्वुल्
परौः / अकः - परौः / इका
तुमुँन्
परो इतुम्
तव्य
परौः / इतव्यः - परौः / इतव्या
तृच्
परौः / इता - परौः / इत्री
ल्यप्
परोय
क्तवतुँ
परोतवान् - परोतवती
क्त
परोतः - परोता
शानच्
परौः / अमाणः - परौः / अमाणा
ण्यत्
परोयः - परोया
घञ्
परौः / अः
परौः / अः - परौः / आ
क्तिन्
परोतिः
परौः / आ


सनादि प्रत्ययाः

उपसर्गाः