कृदन्तरूपाणि - निस् + ऊय् - ऊयीँ तन्तुसन्ताने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरूयणम्
अनीयर्
निरूयणीयः - निरूयणीया
ण्वुल्
निरूयकः - निरूयिका
तुमुँन्
निरूयितुम्
तव्य
निरूयितव्यः - निरूयितव्या
तृच्
निरूयिता - निरूयित्री
ल्यप्
निरूय्य
क्तवतुँ
निरूतवान् - निरूतवती
क्त
निरूतः - निरूता
शानच्
निरूयमाणः - निरूयमाणा
ण्यत्
निरूय्यः - निरूय्या
घञ्
निरूयः
निरूयः - निरूया
क्तिन्
निरूतिः
निरूया


सनादि प्रत्ययाः

उपसर्गाः