कृदन्तरूपाणि - नि + सह् - षहँ चक्यर्थे - दिवादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निषहणम्
अनीयर्
निषहणीयः - निषहणीया
ण्वुल्
निषाहकः - निषाहिका
तुमुँन्
निषहितुम्
तव्य
निषहितव्यः - निषहितव्या
तृच्
निषहिता - निषहित्री
ल्यप्
निषह्य
क्तवतुँ
निषहितवान् - निषहितवती
क्त
निषहितः - निषहिता
शतृँ
निषह्यन् - निषह्यन्ती
यत्
निषह्यः - निषह्या
अच्
निषहः - निषहा
घञ्
निषाहः
क्तिन्
निसोढिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः