कृदन्तरूपाणि - नि + वङ्ग् + यङ्लुक् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवावङ्गनम्
अनीयर्
निवावङ्गनीयः - निवावङ्गनीया
ण्वुल्
निवावङ्गकः - निवावङ्गिका
तुमुँन्
निवावङ्गितुम्
तव्य
निवावङ्गितव्यः - निवावङ्गितव्या
तृच्
निवावङ्गिता - निवावङ्गित्री
ल्यप्
निवावङ्ग्य
क्तवतुँ
निवावङ्गितवान् - निवावङ्गितवती
क्त
निवावङ्गितः - निवावङ्गिता
शतृँ
निवावङ्गन् - निवावङ्गती
ण्यत्
निवावङ्ग्यः - निवावङ्ग्या
अच्
निवावङ्गः - निवावङ्गा
घञ्
निवावङ्गः
निवावङ्गा


सनादि प्रत्ययाः

उपसर्गाः