कृदन्तरूपाणि - नि + वङ्ग् + णिच् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवङ्गनम्
अनीयर्
निवङ्गनीयः - निवङ्गनीया
ण्वुल्
निवङ्गकः - निवङ्गिका
तुमुँन्
निवङ्गयितुम्
तव्य
निवङ्गयितव्यः - निवङ्गयितव्या
तृच्
निवङ्गयिता - निवङ्गयित्री
ल्यप्
निवङ्ग्य
क्तवतुँ
निवङ्गितवान् - निवङ्गितवती
क्त
निवङ्गितः - निवङ्गिता
शतृँ
निवङ्गयन् - निवङ्गयन्ती
शानच्
निवङ्गयमानः - निवङ्गयमाना
यत्
निवङ्ग्यः - निवङ्ग्या
अच्
निवङ्गः - निवङ्गा
युच्
निवङ्गना


सनादि प्रत्ययाः

उपसर्गाः