कृदन्तरूपाणि - नि + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलाघनम्
अनीयर्
निलाघनीयः - निलाघनीया
ण्वुल्
निलाघकः - निलाघिका
तुमुँन्
निलाघितुम्
तव्य
निलाघितव्यः - निलाघितव्या
तृच्
निलाघिता - निलाघित्री
ल्यप्
निलाघ्य
क्तवतुँ
निलाघितवान् - निलाघितवती
क्त
निलाघितः - निलाघिता
शानच्
निलाघमानः - निलाघमाना
ण्यत्
निलाघ्यः - निलाघ्या
अच्
निलाघः - निलाघा
घञ्
निलाघः
निलाघा


सनादि प्रत्ययाः

उपसर्गाः