कृदन्तरूपाणि - परि + लाघ् - लाघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलाघनम्
अनीयर्
परिलाघनीयः - परिलाघनीया
ण्वुल्
परिलाघकः - परिलाघिका
तुमुँन्
परिलाघितुम्
तव्य
परिलाघितव्यः - परिलाघितव्या
तृच्
परिलाघिता - परिलाघित्री
ल्यप्
परिलाघ्य
क्तवतुँ
परिलाघितवान् - परिलाघितवती
क्त
परिलाघितः - परिलाघिता
शानच्
परिलाघमानः - परिलाघमाना
ण्यत्
परिलाघ्यः - परिलाघ्या
अच्
परिलाघः - परिलाघा
घञ्
परिलाघः
परिलाघा


सनादि प्रत्ययाः

उपसर्गाः