कृदन्तरूपाणि - नि + रध् + यङ्लुक् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरारन्धनम्
अनीयर्
निरारन्धनीयः - निरारन्धनीया
ण्वुल्
निरारन्धकः - निरारन्धिका
तुमुँन्
निरारधितुम्
तव्य
निरारधितव्यः - निरारधितव्या
तृच्
निरारधिता - निरारधित्री
ल्यप्
निरारध्य
क्तवतुँ
निरारधितवान् - निरारधितवती
क्त
निरारधितः - निरारधिता
शतृँ
निरारन्धन् - निरारन्धती
ण्यत्
निराराध्यः - निराराध्या
अच्
निरारन्धः - निरारन्धा
घञ्
निरारन्धः
निरारन्धा


सनादि प्रत्ययाः

उपसर्गाः