कृदन्तरूपाणि - नि + रग् - रगेँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरगणम्
अनीयर्
निरगणीयः - निरगणीया
ण्वुल्
निरागकः - निरागिका
तुमुँन्
निरगितुम्
तव्य
निरगितव्यः - निरगितव्या
तृच्
निरगिता - निरगित्री
ल्यप्
निरग्य
क्तवतुँ
निरगितवान् - निरगितवती
क्त
निरगितः - निरगिता
शतृँ
निरगन् - निरगन्ती
ण्यत्
निराग्यः - निराग्या
अच्
निरगः - निरगा
घञ्
निरागः
क्तिन्
निरक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः