कृदन्तरूपाणि - निस् + रग् - रगेँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरगणम्
अनीयर्
नीरगणीयः - नीरगणीया
ण्वुल्
नीरागकः - नीरागिका
तुमुँन्
नीरगितुम्
तव्य
नीरगितव्यः - नीरगितव्या
तृच्
नीरगिता - नीरगित्री
ल्यप्
नीरग्य
क्तवतुँ
नीरगितवान् - नीरगितवती
क्त
नीरगितः - नीरगिता
शतृँ
नीरगन् - नीरगन्ती
ण्यत्
नीराग्यः - नीराग्या
अच्
नीरगः - नीरगा
घञ्
नीरागः
क्तिन्
नीरक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः