कृदन्तरूपाणि - नि + ध्राड् - ध्राडृँ विशरेणे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निध्राडनम्
अनीयर्
निध्राडनीयः - निध्राडनीया
ण्वुल्
निध्राडकः - निध्राडिका
तुमुँन्
निध्राडितुम्
तव्य
निध्राडितव्यः - निध्राडितव्या
तृच्
निध्राडिता - निध्राडित्री
ल्यप्
निध्राड्य
क्तवतुँ
निध्राडितवान् - निध्राडितवती
क्त
निध्राडितः - निध्राडिता
शानच्
निध्राडमानः - निध्राडमाना
ण्यत्
निध्राड्यः - निध्राड्या
अच्
निध्राडः - निध्राडा
घञ्
निध्राडः
निध्राडा


सनादि प्रत्ययाः

उपसर्गाः