कृदन्तरूपाणि - ध्राड् - ध्राडृँ विशरेणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्राडनम्
अनीयर्
ध्राडनीयः - ध्राडनीया
ण्वुल्
ध्राडकः - ध्राडिका
तुमुँन्
ध्राडितुम्
तव्य
ध्राडितव्यः - ध्राडितव्या
तृच्
ध्राडिता - ध्राडित्री
क्त्वा
ध्राडित्वा
क्तवतुँ
ध्राडितवान् - ध्राडितवती
क्त
ध्राडितः - ध्राडिता
शानच्
ध्राडमानः - ध्राडमाना
ण्यत्
ध्राड्यः - ध्राड्या
अच्
ध्राडः - ध्राडा
घञ्
ध्राडः
ध्राडा


सनादि प्रत्ययाः

उपसर्गाः