कृदन्तरूपाणि - नि + तण्ड् - तडिँ ताडने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नितण्डनम्
अनीयर्
नितण्डनीयः - नितण्डनीया
ण्वुल्
नितण्डकः - नितण्डिका
तुमुँन्
नितण्डितुम्
तव्य
नितण्डितव्यः - नितण्डितव्या
तृच्
नितण्डिता - नितण्डित्री
ल्यप्
नितण्ड्य
क्तवतुँ
नितण्डितवान् - नितण्डितवती
क्त
नितण्डितः - नितण्डिता
शानच्
नितण्डमानः - नितण्डमाना
ण्यत्
नितण्ड्यः - नितण्ड्या
अच्
नितण्डः - नितण्डा
घञ्
नितण्डः
नितण्डा


सनादि प्रत्ययाः

उपसर्गाः