कृदन्तरूपाणि - निर् + तण्ड् - तडिँ ताडने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तण्डनम्
अनीयर्
निस्तण्डनीयः - निस्तण्डनीया
ण्वुल्
निस्तण्डकः - निस्तण्डिका
तुमुँन्
निस्तण्डितुम्
तव्य
निस्तण्डितव्यः - निस्तण्डितव्या
तृच्
निस्तण्डिता - निस्तण्डित्री
ल्यप्
निस्तण्ड्य
क्तवतुँ
निस्तण्डितवान् - निस्तण्डितवती
क्त
निस्तण्डितः - निस्तण्डिता
शानच्
निस्तण्डमानः - निस्तण्डमाना
ण्यत्
निस्तण्ड्यः - निस्तण्ड्या
अच्
निस्तण्डः - निस्तण्डा
घञ्
निस्तण्डः
निस्तण्डा


सनादि प्रत्ययाः

उपसर्गाः