कृदन्तरूपाणि - निस् + स्मि - ष्मिङ् अनादरे इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्मायनम् / निस्स्मायनम्
अनीयर्
निःस्मायनीयः / निस्स्मायनीयः - निःस्मायनीया / निस्स्मायनीया
ण्वुल्
निःस्मायकः / निस्स्मायकः - निःस्मायिका / निस्स्मायिका
तुमुँन्
निःस्माययितुम् / निस्स्माययितुम्
तव्य
निःस्माययितव्यः / निस्स्माययितव्यः - निःस्माययितव्या / निस्स्माययितव्या
तृच्
निःस्माययिता / निस्स्माययिता - निःस्माययित्री / निस्स्माययित्री
ल्यप्
निःस्माय्य / निस्स्माय्य
क्तवतुँ
निःस्मायितवान् / निस्स्मायितवान् - निःस्मायितवती / निस्स्मायितवती
क्त
निःस्मायितः / निस्स्मायितः - निःस्मायिता / निस्स्मायिता
शतृँ
निःस्माययन् / निस्स्माययन् - निःस्माययन्ती / निस्स्माययन्ती
शानच्
निःस्माययमानः / निस्स्माययमानः - निःस्माययमाना / निस्स्माययमाना
यत्
निःस्माय्यः / निस्स्माय्यः - निःस्माय्या / निस्स्माय्या
अच्
निःस्मायः / निस्स्मायः - निःस्माया - निस्स्माया
युच्
निःस्मायना / निस्स्मायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः