कृदन्तरूपाणि - दुस् + स्मि - ष्मिङ् अनादरे इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्मायनम् / दुस्स्मायनम्
अनीयर्
दुःस्मायनीयः / दुस्स्मायनीयः - दुःस्मायनीया / दुस्स्मायनीया
ण्वुल्
दुःस्मायकः / दुस्स्मायकः - दुःस्मायिका / दुस्स्मायिका
तुमुँन्
दुःस्माययितुम् / दुस्स्माययितुम्
तव्य
दुःस्माययितव्यः / दुस्स्माययितव्यः - दुःस्माययितव्या / दुस्स्माययितव्या
तृच्
दुःस्माययिता / दुस्स्माययिता - दुःस्माययित्री / दुस्स्माययित्री
ल्यप्
दुःस्माय्य / दुस्स्माय्य
क्तवतुँ
दुःस्मायितवान् / दुस्स्मायितवान् - दुःस्मायितवती / दुस्स्मायितवती
क्त
दुःस्मायितः / दुस्स्मायितः - दुःस्मायिता / दुस्स्मायिता
शतृँ
दुःस्माययन् / दुस्स्माययन् - दुःस्माययन्ती / दुस्स्माययन्ती
शानच्
दुःस्माययमानः / दुस्स्माययमानः - दुःस्माययमाना / दुस्स्माययमाना
यत्
दुःस्माय्यः / दुस्स्माय्यः - दुःस्माय्या / दुस्स्माय्या
अच्
दुःस्मायः / दुस्स्मायः - दुःस्माया - दुस्स्माया
युच्
दुःस्मायना / दुस्स्मायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः