कृदन्तरूपाणि - निस् + स्फाय् - स्फायीँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्फायनम् / निःस्फायनम् / निस्स्फायनम्
अनीयर्
निस्फायनीयः / निःस्फायनीयः / निस्स्फायनीयः - निस्फायनीया / निःस्फायनीया / निस्स्फायनीया
ण्वुल्
निस्फायकः / निःस्फायकः / निस्स्फायकः - निस्फायिका / निःस्फायिका / निस्स्फायिका
तुमुँन्
निस्फायितुम् / निःस्फायितुम् / निस्स्फायितुम्
तव्य
निस्फायितव्यः / निःस्फायितव्यः / निस्स्फायितव्यः - निस्फायितव्या / निःस्फायितव्या / निस्स्फायितव्या
तृच्
निस्फायिता / निःस्फायिता / निस्स्फायिता - निस्फायित्री / निःस्फायित्री / निस्स्फायित्री
ल्यप्
निस्फाय्य / निःस्फाय्य / निस्स्फाय्य
क्तवतुँ
निस्फीतवान् / निःस्फीतवान् / निस्स्फीतवान् - निस्फीतवती / निःस्फीतवती / निस्स्फीतवती
क्त
निस्फीतः / निःस्फीतः / निस्स्फीतः - निस्फीता / निःस्फीता / निस्स्फीता
शानच्
निस्फायमानः / निःस्फायमानः / निस्स्फायमानः - निस्फायमाना / निःस्फायमाना / निस्स्फायमाना
ण्यत्
निस्फाय्यः / निःस्फाय्यः / निस्स्फाय्यः - निस्फाय्या / निःस्फाय्या / निस्स्फाय्या
अच्
निस्फायः / निःस्फायः / निस्स्फायः - निस्फाया - निःस्फाया - निस्स्फाया
घञ्
निस्फायः / निःस्फायः / निस्स्फायः
क्तिन्
निस्फातिः / निःस्फातिः / निस्स्फातिः


सनादि प्रत्ययाः

उपसर्गाः