कृदन्तरूपाणि - दुस् + स्फाय् - स्फायीँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्फायनम् / दुःस्फायनम् / दुस्स्फायनम्
अनीयर्
दुस्फायनीयः / दुःस्फायनीयः / दुस्स्फायनीयः - दुस्फायनीया / दुःस्फायनीया / दुस्स्फायनीया
ण्वुल्
दुस्फायकः / दुःस्फायकः / दुस्स्फायकः - दुस्फायिका / दुःस्फायिका / दुस्स्फायिका
तुमुँन्
दुस्फायितुम् / दुःस्फायितुम् / दुस्स्फायितुम्
तव्य
दुस्फायितव्यः / दुःस्फायितव्यः / दुस्स्फायितव्यः - दुस्फायितव्या / दुःस्फायितव्या / दुस्स्फायितव्या
तृच्
दुस्फायिता / दुःस्फायिता / दुस्स्फायिता - दुस्फायित्री / दुःस्फायित्री / दुस्स्फायित्री
ल्यप्
दुस्फाय्य / दुःस्फाय्य / दुस्स्फाय्य
क्तवतुँ
दुस्फीतवान् / दुःस्फीतवान् / दुस्स्फीतवान् - दुस्फीतवती / दुःस्फीतवती / दुस्स्फीतवती
क्त
दुस्फीतः / दुःस्फीतः / दुस्स्फीतः - दुस्फीता / दुःस्फीता / दुस्स्फीता
शानच्
दुस्फायमानः / दुःस्फायमानः / दुस्स्फायमानः - दुस्फायमाना / दुःस्फायमाना / दुस्स्फायमाना
ण्यत्
दुस्फाय्यः / दुःस्फाय्यः / दुस्स्फाय्यः - दुस्फाय्या / दुःस्फाय्या / दुस्स्फाय्या
अच्
दुस्फायः / दुःस्फायः / दुस्स्फायः - दुस्फाया - दुःस्फाया - दुस्स्फाया
घञ्
दुस्फायः / दुःस्फायः / दुस्स्फायः
क्तिन्
दुस्फातिः / दुःस्फातिः / दुस्स्फातिः


सनादि प्रत्ययाः

उपसर्गाः