कृदन्तरूपाणि - निस् + स्तेप् - ष्टेपृँ क्षरणार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तेपनम् / निःस्तेपनम् / निस्स्तेपनम्
अनीयर्
निस्तेपनीयः / निःस्तेपनीयः / निस्स्तेपनीयः - निस्तेपनीया / निःस्तेपनीया / निस्स्तेपनीया
ण्वुल्
निस्तेपकः / निःस्तेपकः / निस्स्तेपकः - निस्तेपिका / निःस्तेपिका / निस्स्तेपिका
तुमुँन्
निस्तेपितुम् / निःस्तेपितुम् / निस्स्तेपितुम्
तव्य
निस्तेपितव्यः / निःस्तेपितव्यः / निस्स्तेपितव्यः - निस्तेपितव्या / निःस्तेपितव्या / निस्स्तेपितव्या
तृच्
निस्तेपिता / निःस्तेपिता / निस्स्तेपिता - निस्तेपित्री / निःस्तेपित्री / निस्स्तेपित्री
ल्यप्
निस्तेप्य / निःस्तेप्य / निस्स्तेप्य
क्तवतुँ
निस्तेपितवान् / निःस्तेपितवान् / निस्स्तेपितवान् - निस्तेपितवती / निःस्तेपितवती / निस्स्तेपितवती
क्त
निस्तेपितः / निःस्तेपितः / निस्स्तेपितः - निस्तेपिता / निःस्तेपिता / निस्स्तेपिता
शानच्
निस्तेपमानः / निःस्तेपमानः / निस्स्तेपमानः - निस्तेपमाना / निःस्तेपमाना / निस्स्तेपमाना
ण्यत्
निस्तेप्यः / निःस्तेप्यः / निस्स्तेप्यः - निस्तेप्या / निःस्तेप्या / निस्स्तेप्या
अच्
निस्तेपः / निःस्तेपः / निस्स्तेपः - निस्तेपा - निःस्तेपा - निस्स्तेपा
घञ्
निस्तेपः / निःस्तेपः / निस्स्तेपः
निस्तेपा / निःस्तेपा / निस्स्तेपा


सनादि प्रत्ययाः

उपसर्गाः