कृदन्तरूपाणि - दुर् + स्तेप् - ष्टेपृँ क्षरणार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तेपनम् / दुःस्तेपनम् / दुस्स्तेपनम्
अनीयर्
दुस्तेपनीयः / दुःस्तेपनीयः / दुस्स्तेपनीयः - दुस्तेपनीया / दुःस्तेपनीया / दुस्स्तेपनीया
ण्वुल्
दुस्तेपकः / दुःस्तेपकः / दुस्स्तेपकः - दुस्तेपिका / दुःस्तेपिका / दुस्स्तेपिका
तुमुँन्
दुस्तेपितुम् / दुःस्तेपितुम् / दुस्स्तेपितुम्
तव्य
दुस्तेपितव्यः / दुःस्तेपितव्यः / दुस्स्तेपितव्यः - दुस्तेपितव्या / दुःस्तेपितव्या / दुस्स्तेपितव्या
तृच्
दुस्तेपिता / दुःस्तेपिता / दुस्स्तेपिता - दुस्तेपित्री / दुःस्तेपित्री / दुस्स्तेपित्री
ल्यप्
दुस्तेप्य / दुःस्तेप्य / दुस्स्तेप्य
क्तवतुँ
दुस्तेपितवान् / दुःस्तेपितवान् / दुस्स्तेपितवान् - दुस्तेपितवती / दुःस्तेपितवती / दुस्स्तेपितवती
क्त
दुस्तेपितः / दुःस्तेपितः / दुस्स्तेपितः - दुस्तेपिता / दुःस्तेपिता / दुस्स्तेपिता
शानच्
दुस्तेपमानः / दुःस्तेपमानः / दुस्स्तेपमानः - दुस्तेपमाना / दुःस्तेपमाना / दुस्स्तेपमाना
ण्यत्
दुस्तेप्यः / दुःस्तेप्यः / दुस्स्तेप्यः - दुस्तेप्या / दुःस्तेप्या / दुस्स्तेप्या
अच्
दुस्तेपः / दुःस्तेपः / दुस्स्तेपः - दुस्तेपा - दुःस्तेपा - दुस्स्तेपा
घञ्
दुस्तेपः / दुःस्तेपः / दुस्स्तेपः
दुस्तेपा / दुःस्तेपा / दुस्स्तेपा


सनादि प्रत्ययाः

उपसर्गाः