कृदन्तरूपाणि - निस् + सर्व् - षर्वँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसर्वणम् / निस्सर्वणम्
अनीयर्
निःसर्वणीयः / निस्सर्वणीयः - निःसर्वणीया / निस्सर्वणीया
ण्वुल्
निःसर्वकः / निस्सर्वकः - निःसर्विका / निस्सर्विका
तुमुँन्
निःसर्वितुम् / निस्सर्वितुम्
तव्य
निःसर्वितव्यः / निस्सर्वितव्यः - निःसर्वितव्या / निस्सर्वितव्या
तृच्
निःसर्विता / निस्सर्विता - निःसर्वित्री / निस्सर्वित्री
ल्यप्
निःसर्व्य / निस्सर्व्य
क्तवतुँ
निःसर्वितवान् / निस्सर्वितवान् - निःसर्वितवती / निस्सर्वितवती
क्त
निःसर्वितः / निस्सर्वितः - निःसर्विता / निस्सर्विता
शतृँ
निःसर्वन् / निस्सर्वन् - निःसर्वन्ती / निस्सर्वन्ती
ण्यत्
निःसर्व्यः / निस्सर्व्यः - निःसर्व्या / निस्सर्व्या
अच्
निःसर्वः / निस्सर्वः - निःसर्वा - निस्सर्वा
घञ्
निःसर्वः / निस्सर्वः
निःसर्वा / निस्सर्वा


सनादि प्रत्ययाः

उपसर्गाः