कृदन्तरूपाणि - दुर् + सर्व् - षर्वँ हिंसायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसर्वणम् / दुस्सर्वणम्
अनीयर्
दुःसर्वणीयः / दुस्सर्वणीयः - दुःसर्वणीया / दुस्सर्वणीया
ण्वुल्
दुःसर्वकः / दुस्सर्वकः - दुःसर्विका / दुस्सर्विका
तुमुँन्
दुःसर्वितुम् / दुस्सर्वितुम्
तव्य
दुःसर्वितव्यः / दुस्सर्वितव्यः - दुःसर्वितव्या / दुस्सर्वितव्या
तृच्
दुःसर्विता / दुस्सर्विता - दुःसर्वित्री / दुस्सर्वित्री
ल्यप्
दुःसर्व्य / दुस्सर्व्य
क्तवतुँ
दुःसर्वितवान् / दुस्सर्वितवान् - दुःसर्वितवती / दुस्सर्वितवती
क्त
दुःसर्वितः / दुस्सर्वितः - दुःसर्विता / दुस्सर्विता
शतृँ
दुःसर्वन् / दुस्सर्वन् - दुःसर्वन्ती / दुस्सर्वन्ती
ण्यत्
दुःसर्व्यः / दुस्सर्व्यः - दुःसर्व्या / दुस्सर्व्या
अच्
दुःसर्वः / दुस्सर्वः - दुःसर्वा - दुस्सर्वा
घञ्
दुःसर्वः / दुस्सर्वः
दुःसर्वा / दुस्सर्वा


सनादि प्रत्ययाः

उपसर्गाः