कृदन्तरूपाणि - निस् + तक् + णिच् + सन् + णिच् - तकँ हसने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्तिताकयिषणम्
अनीयर्
निस्तिताकयिषणीयः - निस्तिताकयिषणीया
ण्वुल्
निस्तिताकयिषकः - निस्तिताकयिषिका
तुमुँन्
निस्तिताकयिषयितुम्
तव्य
निस्तिताकयिषयितव्यः - निस्तिताकयिषयितव्या
तृच्
निस्तिताकयिषयिता - निस्तिताकयिषयित्री
ल्यप्
निस्तिताकयिषय्य
क्तवतुँ
निस्तिताकयिषितवान् - निस्तिताकयिषितवती
क्त
निस्तिताकयिषितः - निस्तिताकयिषिता
शतृँ
निस्तिताकयिषयन् - निस्तिताकयिषयन्ती
शानच्
निस्तिताकयिषयमाणः - निस्तिताकयिषयमाणा
यत्
निस्तिताकयिष्यः - निस्तिताकयिष्या
अच्
निस्तिताकयिषः - निस्तिताकयिषा
निस्तिताकयिषा


सनादि प्रत्ययाः

उपसर्गाः